SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३२ गुजरातना ऐतिहासिक लेख २९ सिजशंखप्रोल्लसच्चक्र[ पाणि विभवविजितविष्णुवल्लभो वीरलक्ष्म्याः ॥ __ [१६* ] आसीत्कोप्यथ ३० हैहयान्वयभवो भूपः सहस्त्रार्जुनो गर्जदुर्जयरावणोर्जितलसद्दोर्दण्डकण्डूह३१ रः ।।* ! विश्रान्तैः श्रवणेषु ना[ क सदसां यत्कीर्तिनामाक्षरैः सिद्धेः सान्द्रसुधारसेन लिखि३२ तैाप्ताः ककुन्मित्त यः ॥ । १७ ] वंशे तस्य सपत्नवंशपरशोः कोकल्लभूपास्मजो राजा [ श्री ]. बीजं पतरूं बीजी बाजु ३३ रणविग्रहस्समभवच्चेदी[श्व ]र: कीर्तिमान् । यस्यारातिपुरन्ध्रिमण्डनमुषः रावा पिपृथ्वीप३४ तिः सूर्यस्येन्दुरिव प्रयाति विकलः पक्षक्षये मण्डलम् ॥ ( १८ ) सकल गुणगणाधेविस्फुराम३५ धाम्नः कलितकमलपाणिस्तस्य लक्ष्मीः मुताभूत् । यदुकुलकुमुदेन्दुः सुन्दरी चित्तहारि ३६ हरिरिव परिणिन्ये तां जगत्तुङ्गदेवः (१९. ) चतुरुदधितटान्तख्यातशौर्योथ ताभ्याम( भ )व३७ दरिघरट्टोरट्टकन्दर्पदेवः। मनसि कृतनिवासः कान्तसीमन्तिनीनां संवालजनशरण्यः पु. ३८ ण्यलावण्यराशिः ॥ ( २०४ ) दवो यश्चतुरम्वुराशिरशनारोचिष्णविश्वम्भरामा क्रामन्निजविक्रमेण स३९ मभूत् श्रीकीर्तिनारायणः । श्रुत्वा जन्म यदीयमाकुलधियां जग्मुः समं विद्विषां ४० दैन्यं वक्तरुचो मनासि च मयं सेवांजलि मौलयः ॥ ( २१* ) कृतगोवर्द्धनो द्धारं हेलो. ४१ न्मूलितमेरुणा [* ] उपेन्दमिन्दराजेन जित्वा येन न विस्मितम् ॥ | २२* ] सकलजनममयः ४२ सोय कृत्वा नमस्यान्भुवनतिरनेकान्देवभोगामहाराना उपरि परशुरामस्यैक४३ कुग्रामदानस्फुरितगुणगरिम्ण स्त्यागकीया बभूवै ॥ [ २३* ] स च परमभट्टा रकमहाराजाधिराज४४ परमेश्वरश्रीमदकालवर्षदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वर४५ श्रीमन्नित्यवर्षनरेन्द्रदेवः कुशली सर्वानेव यथासंवध्यमानकात्राष्ट्रपतिविषयपतिग्राम४६ कूटयुक्तकनियुक्तकाधिकारिकमहत्तरादीन्समादिशत्यस्तु वः संविदितं यथा श्रीमान्य ४७ खेटराजधानीनिवेशिना श्रीपट्टवन्धोत्सवायकुरुन्दकमागतेन मया मातापित्रोरात्म १ वांया सिद्धैः २ वायो ककुभित्तयः ३ वायो सर्वो पि ४ गणाब्धेविस्फुर ५ पाया सकल नायो रम्बु. ७ वाया मभूच्छी ८ वाया जननमस्यः ९ वांया हारान् १० पाया बभब ११ वांया संवध्य १२ पायो बन्धो For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy