SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इन्द्रराज ३ जानां बे दानपत्री १२९ ४३ स्फुरितगुणगरिम्णस्त्यागकीर्त्या वभूव ।। [ २४.. ] स च परमभट्टारकमहारा जाधिराजपरमेश्व४४ रश्रीमदकालवर्षदेवपादानुध्यातपरमभट्टारकमहाराजाधिराजपरमेश्वर४५ श्रीपृथ्वीवल्लभश्रीवल्लभश्रीमन्नित्यवर्षनरेन्द्रदेवः कुशली सर्वानेव यथासंवैध्य ६ मौनात्राष्ट्रपतिविषयपतिग्रामकूटयुक्तकनियुक्त काधिकारिकमहत्तरादी४७ समादिशत्यस्तु वः संविदितं यथा श्रीमान्यवेटराजधानीनिवेशिना श्रीप४८ वधार्य कुरुन्दकमागतेन मया मातापित्रोरात्मनश्चैहि कामुष्मिक पुण्य. त्रीचं पतरूं. ४९ यशोभिवृद्धये (1) लक्ष्मणगोत्राय वाजिमाध्यन्दिनसब्रह्मचारिणे राजपमसुताय ५० प्रभाकरभट्टाय लाटदेशान्तर्गतकम्मणिज्जसमीपे उग्वरानामग्रामः यस्य पू५१ र्वतः तोलेजकं दक्षिणतो मोगलिका पश्चिमतः संकीग्राम उत्तर [ तो ]जवलकू पकमे५२ वभाघाटचतुष्टयोपलक्षितः सोद्रंगः सपरिकरः सदण्डदशा[५]राधः सोत्पधमान५३ षिष्टिकः सधान्यहिरण्यादेयोभ्यन्तरसि [ हया ] पूर्वदेवब्रह्मदायरहितः शकनृ. पकाला५४ तीत[ सं ]वत्सरशतेप्वष्टार्स षट्त्रिंशदुत्तरेषु यु]वसंवत्सरफाल्गुनशुद्धसप्तम्यां संपन्ने ५५ श्रीपट्टवन्धोत्सवे तुलापुरुषमारुह्य तस्मादनुत्तरता च क्रुरुन्दकादीन्यामान् ५६ अन्यान्यपि पूर्वपृथ्वीपालवि[ लु ]तानि चत्वारि ग्रामशतानि विंशति द्रम्मलक्षस्मा५७ द्वैः सह विप्रेभ्यो विमुच्य बैलिचरुवैश्वदेवाग्निहोत्रातिथि[ सं तर्पणार्थम (1)५८ धोदकातिसर्गेण दत्तोस्योचितया ब्रह्मदायस्थित्या भुंजतो [ भो ]जयतः कृपतः ५९ कर्पयतः प्रतिदिशतो वान्यस्मै न केनचिदल्पापि परिपंथना कार्या [+] तथागा मिभिरम्म६० "द्वेश्यैरन्यैर्वा सामान्यं भूमिदानफलमवेत्य स्वदायनिविशेषोयमस्मर्तीदायो नुमन्त६१ व्यः [ !x ]यश्चाज्ञानालोपयति स पंचभिर्महापातकैः संयुक्तः स्यादुक्तं च भग वता व्यासेन ॥ष 1वांया बभूव. २ वांया संबध्य 3 प्रथम मा 'मा' भूस्था २४ी गयो भने पछीथी नी नभांतरामा माया छ. ४ पाया बन्धाय. ५ यायो सब्रह्म ६ पाया विष्टिकः ७ पाया ब्रह्म ८ व नो हरने। सारा नथी. ८ वांये। बन्धोत्सवे. १० पायी मानन्यान्यपि. 11 वांया बलि १२ पायो ब्रह्मा १३ वांया द्वाश्यै. भांया तरनारे सुधारेछ. १४ पायो स्मद्ब्रह्म. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy