SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२८ गुजरातना ऐतिहासिक लेख २८ थहैहयान्वयभवो भू [ प ]: [स]हस्त्रार्जुनो गर्जदु[ G ]यरायणोजितल. सद्दोर्दण्डकण्डू. २९ हरः । विश्रान्तैः श्रवणेषु नाकसदसां यत्कीर्तिनामाक्षरैः सिद्धैः सान्द्रसुधारसेन लि३० खितैयाप्ताः ककुभित्तयः ॥ [ १७* ]वंशे तस्य सपत्नवंशपरशोः कोकल्लभूपा त्मजो राजा श्रीर३१ णविग्रहः समभवच्चेदीश्वरः कीर्तिमान् । यस्यारातिपुरंधिमण्डनमुषः सर्वापि पृथ्वीप३२ तिः सूर्यस्येन्दुरिव प्रयाति विकलः पक्षक्षये मण्डलम् ॥ [१८x ] सकलगुणग ___णाव्यर्विष्फुरद्धा३३ मधाम्नः कलितकमलपाणिस्तस्य लक्ष्मीः सुताभूत् । यदुकुलकुमुदेन्दुः सुन्दरीचितहारी बीनुं पतरूंः बीजी बाजु ३४ हरिरिव परिणिन्ये तां जगतुंगदेवः ॥ [ १९* ] चतुरुदधितटा [न्त ]ख्यात शौथि ताभ्यामभवदरि३५ घरट्टो रट्टकन्दर्पदेवः । मनसि कृतनिवासः कान्तसीमन्तिनीनां सकलजनशरण्यः पु३६ ण्यलावण्यराशिः ॥ [२०+ ] मदनममृतविन्दुस्यन्दमिन्दोश्च विम्ब नवनलि. नमृणालं चन्दनं चन्द्रिका ३७ च । अपरमपि यदीयैर्जन्मनिर्माणशेषैरणुभिरिव नकार स्पष्ट । म निन्दि वेधाः ___॥[२१* ]देवो ३८ यश्चतुरम्बुराशिरशनारोचिष्णुविशम्भरामाकामन्निजविक्रमेण सैंमभृत् श्रीकीर्तिनारा३९ यणः [1* ]श्रुत्वा जन्म यदीयमाकुलधियां जग्मुः स [ में ] विद्विषां दैन्यं वक्र. रुचो मनांसि च भ४० यं सेवांजलिं मौलयः ॥ [ २२+ ]तिगोवर्द्धनोद्धारं [हे ]लोन्मूलितमेरुणा । उपेन्द्र४१ मिन्द्रराजेन जित्वा येन - विस्मितम् ।। [ २३ ] सकल जननमस्यः सोथ कृ[ त्व] नमस्या४२ भुवनपतिरनेकान्देवभोगग्रहारान् । उपरि पर! शु ] रामस्यैककुगाग्रमदान १ प्रथम स सरासर तिरेसानथा, गने तथा सातवा मागे छ. २ वाया ककु भित्तयः “ ભ' શબ્દ બરાબર કતરેલું નથી કે આ લોક તથા બીજા બે પછીનાને ઇદ માલિની ૫ વાંચો गणाब्धेविस्फुर. १ पायो विन्दु ७ वाचा विस्त्रं, ८ विहीडित वाय। सम्य. १० पायो सम भूच्छी 11 अनु५ १२ मालिनी For Private And Personal Use Only For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy