SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कावीनुं गोविन्दराजनुं दानपत्र पतरूं त्रीजें ३. [ मातापि ]ोरात्मनश्चैहिकामुष्किकफलाप्तये धर्मयशोभिवृद्धयर्थ कापिकान्त_वर्तिभूते कोटिपु[ रे] २ भगवत्तिग्मरश्मये श्रीमजयादित्याभिधानाय खण्डस्फुटितसंस्कारार्थ गन्धपुष्पधूप दीपनैवेद्याथै ३ थूर्णविनामा ग्रामो यस्याघाटनानि पूर्वतो वटपद्रकं दक्षिणतो जद्राणग्रामस्तथा पश्चिमतः ४ मङ्गनकालीयरग्रामो उत्तरतो रुहाडनामा ग्रामः । एवं चतुराघाटनोपलक्षितः सोदृन्न स[1] ५ [परि ] करः सभूतवाप्रत्यायस्सदण्डदशापराधः सोत्पद्यमानविष्टिकः सधान्य हिरण्यादेयो ६ (अचा )टभटप्रवेशः समस्तराजकीयानामहस्तप्रक्षेपणीयो भूमिच्छिद्रान्यायेना चन्द्राकार्णवक्षितिसरि. (त्प)वतकालीनः पूर्वदत्तदेवदायब्रह्मदायरहितोऽभ्यान्तरसिद्धयाशकनृपकाला तीतसंवत्सर( सप्त )शतेष्वेकानपं८ चाशत्समधिकेषु महावैशाख्यां नर्मदासरिति स्नात्वोदकातिसग्ण प्रतिपादितः । यतोस्योचित९ या देवदायस्थित्या भुंजतो भोजयतः कार्षयतः प्रतिदिशतो वा न कैश्चित्परि पन्थना का` । त. १० थागामिनृपतिभिरस्मद्श्यरैन्यैर्वा सामान्यं भूमिदानफलमवेत्य विद्युल्लोलान्यने त्यैश्वर्याणि तृणत्र११ लनजलबिन्दुचञ्चलं च जीवितमकलय्य स्वदायनिविशेषोयमस्मदायोनुमन्तव्यः परिपालयि१२ तव्यश्च । यश्चाज्ञानदाटलावृतमतिराच्छिन्द्यादाच्छिद्यमानं वान मोदते स पंचभि महापा(त.) ૧ અક્ષરો ૪-૧૩ નો જ ભાગ હયાત છે. ૫. ૩ પહેલો અક્ષર અસ્પષ્ટ- મેં અથવા મેં હાય. अथवा थ्या पाना संभव छ. पं. ७- सप्त न। उमेश तन २ छ. २१ शहानपत्र ने गोविन्धन. पिताये हर थुतु तेनी तारी५ ७३४ छ. - पायो कर्षयतः प्रतिदिशत; पं. १० व न्यनित्य पं. ११ वांया सन; भाकलय्य; पं. १२ पायी ज्ञानपटला. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy