SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख इच्छातिरिकेण कृषीवलानां पयो याथा मुञ्चति जातु मेघे । भवेद्मनस्तद्विरतौ तथाभूद्यस्मिन्धनं वर्षति सेवकानां ॥ [ ३३ ] ॥ कल्पक्षयक्षणसमुद्भववातणेला दोलायमानकुलशैलकुलानुकारं । यन्मुक्तचण्डशरजालयवप्रणुन्ना युद्धागता रिपुगजेन्द्रधटा चकार ॥ [ ३४ ॥] तस्य भ्राता कनीयान्प्रथितपृथुयशा निर्जितारातिचक्रः श्रीमान्गोविन्दराजः पतिरवनिभुजां ख्यातकीर्तिर्वभूव । नानाद्वीपार्णवाद्रिद्रुमगहनमहासन्निवेशामपीमां प्रादेशाल्पप्रमाणाममनुत पृथिवीं यः प्रदाने जये च ।। [ ३५ ॥] कः प्रत्यर्थिषु दानमाप न यतः को वाथिषु प्रत्यहं जग्मुन् पचितिञ्च च के च न सतां मध्येसतां वा भृशं । नार्यः काश्च न भूषिताः स्वपरयोर्य्यत्र प्रभौ पक्षयोः साकारकृतार्थमित्थमभवद्यस्योर्जितं चेष्टितं ॥ [ ३६ ॥ ] विशुद्वात्मभिरत्यन्तमलब्धगणनैरपि । दारैरिव गुणैर्य्यस्य नेक्षितोप्यपराश्रयः [३७॥] यद्विक्रमस्य परिमाणविदः किमन्य दाप्याविमास्तुलितरामपराक्रमस्य । सर्वप्रतीपदमनक्षमबाहुदण्डलीलाजयाधिकरणं ककुभो बभूवुः ॥ [ ३८ ] तेनेदम ( १६) खिलं विद्युच्चञ्चलमालोक्य जीवितमसरं क्षितिदानपरमपुण्यःप्रवर्तितो धर्मदायोयं [ १७ स च समाधिगताशेषमहाशब्दमहासामन्ताधिपतिप्रभूतवर्षश्रीगोविन्दराजदेवः १८ ] सर्वानेवयथासंबध्यमानकान्राष्ट्रपतिविषयपति ग्राभकूटायुक्तनियुक्ता[ धिकारि १९ ] महत्तरादीन्समनुर्दशत्यस्तु वः संविदितं यथा मया श्रीभरुकच्छनिवासिना २० ] ३४ 33 -वायो यथा; पं. ७२ मत मेघेथा मावे छ. र ३४ पाया हेला अने जव; ५.८ दोला था परी थाय छे. सने ५.चकार थी परी थाय छे. प्रा 3५-- पं. १० ख्या थी भने ५.११ ल्पप्र थी पूरी थाय छे. १ ९-५. १२ ना गत वात्थियी थाय छे. ३ ३७ पं. १४ गणनैरपिथी परी थाय है. हा ३८ पायो दाजाविमा पं. १५ अंत पराक्रमस्यथी मावे . धिकरणं भानु अनुस्वार भन्यास छ. ५. १७ पायो मसारं ५.२० निवासिना भां नि तदन २५५८ नथी, गने वा ना मान. For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy