SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गुजरातना ऐतिहासिक लेख १३ कैरुपपा ( त ) कैश्च संयुक्तः स्यादिति । उक्तं च । भगवता वेदव्यासेन व्यासेन व्यासेन ष १४ ष्टिर्व्वर्षसहस्राणि स्वर्गे तिष्टति भूमिदः । आच्छेत्ता चानुमन्ता न तान्येव नरके वशेत । विन्ध्या १५ ववतोयासु शुष्ककोटरवासिनः । कृष्णाहयो हि जायन्ते भूमिदायापहारिणः ॥ अग्नेरपत्यं प्र १६ थमं सुवर्णं भूर्वेष्णवी सूर्य्यसुताश्च गावः । लोकत्रयं तेन भवेद्धि दत्तं यः काञ्चनं गाञ्च महीञ्च दद्यात् । १७ बहुभिर्व्वसुधा भुक्ता राजभिः सगरादिभिर्य्यस्य यस्य यदा (भूमिस्तस्य तस्य तदा फलं ॥ यानीह दत्तानि पुरा १८ नरेन्द्रेर्दानानि धर्म्मार्थयशस्कराणि निर्माल्यवान्तप्रतिमानि तानि को नाम साधुः पुनराददीत । स्व ( द ) १९ तां परदत्तां वा यत्नाद्रक्ष नराधिप । महीं महीभृतां श्रेष्ट दानाच्छ्रेयोनपालनं ॥ इति कमलदलाम्बुबिन्दु २० लोलां श्रियमनुचिन्त्य मनुष्यजीवितं च अतिविमलमनोभिरात्मनीनैर्नहि पुरुपै: परकीर्त्तयो विलोप्याः २१ स्वहस्तोयं श्रीगोविन्दराजस्य लिखितं चैतन्मया श्रीगोविन्दराजस्यादेशान्म२२ हासन्धिविग्रहाधिकृत कुलपुत्र २३ श्रीमदवलोकितसूनुना श्रीयोगेश्वरेण दूतकोत्र भट्टश्रीकुभु ( द ) इति ॥ ६. १४ -त्रीले व्यासेन बडाडी नांगी. पं. १४ - षष्टिं वर्ष; वसेल; पं. २०५ पुरुषः For Private And Personal Use Only
SR No.020959
Book TitleHistorical Inscriptions Of Gujarat Part 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages397
LanguageEnglish, Hindi, Gujarati
ClassificationBook_English, Book_Gujarati, & Book_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy