SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ------enerancistant साहसप्रकरणम् २०] मिताक्षरासहिता। २६९ सान्दण्डनीयः । तत्रापि तिर्यगादिषु मूल्यविशेषेण वर्णविशेषेण राजप्रत्यासत्तिविशेषेण दण्डानां लघुगुरुभावः कल्पनीयः ॥ २४२ ॥ अवध्यं यश्च. बध्नाति बद्धं यश्च प्रमुञ्चति । अप्राप्तव्यवहारं च स दाप्यो दममुत्तमम् ॥ २४३ ॥ - यः पुनर्बन्धनानहमनपराधिनं राजाज्ञयाविना बध्नाति । यश्च बद्धं ध्यवहा. रार्थमाहूतं अनिवृत्तव्यवहारं चोत्सृजत्यसौ उत्तमसाहसं दाप्यः ॥ २४३ ॥ मानेन तुलया वापि योंऽशमष्टमकं हरेत् । दण्डं स दाप्यो द्विशतं वृद्धौ हानौ च कल्पितम् ॥२४४॥ यः पुनर्वणिक् वीहिकार्पासादेः पण्यस्यामष्टममंशं कूटमानेन कूटतुलया वा अन्यथाऽपहरति असौ पणानां द्विशतं दण्डनीयः । अपहृतस्य द्रव्यस्य पुनर्वृद्धौ हानौ च दण्डस्यापि वृद्धिहानी कल्प्ये ॥ २४४ ॥ भेषजस्नेहलवणगन्धधान्यगुडादिषु । पण्येषु प्रक्षिपन्हीनं पणान्दाप्यस्तु षोडश ॥ २४५ ॥ भेषजमौषधद्रव्यम् । स्नेहो घृतादिः । लवणं प्रसिद्धम् । गन्धद्रव्यमुशीरादि । धान्यगुडी प्रसिद्धौ । आदिशब्दाद्धिगुमरीचादि । एतेष्वसारद्रव्यं विक्रयार्थ मिश्रयतः पोडशपणो दण्डः ॥ २४५ ॥ मृचर्ममणिसूत्रायःकाष्ठवल्कलवाससाम् । अजातौ जातिकरणे विक्रेयाष्टगुणो दमः ॥ २४६ ॥ किंच । न विद्यते बहुमूल्या जातियस्मिन्मृचर्मादिके तदजाति तस्मिन् जाति. करणे विक्रयार्थ गन्धवर्णरसान्तरसंचारणेन बहूमूल्यजातीयसादृश्यसंपादनेन । यथा मल्लिकामोदसंचारेण मृत्तिकायां सुगन्धामलकमिति । मार्जारचर्मणि वोत्कर्षापादनेन व्याघ्रचर्मेति स्फटिकमणौ वर्णान्तरकरणेन पद्मराग इति । कापीसिके सूत्रे गुणोत्कर्षाधानेन पट्टसूत्रमिति । कोलायसे वर्णोत्कर्षाधानेन रजत. मिति । बिल्वकाष्ठे चन्दनामोदसंचारेण चन्दनमिति । कङ्कोले त्वगाख्यं लवमिति । कार्यासिके वाससि गुणोत्कर्षाधानेन कौशेयमिति । विक्रेयस्यापादितसादृश्यमृचर्मादेः पण्यस्याष्टगुणो दण्डो वेदितव्यः ॥ २४६ ॥ समुद्गपरिवर्त च सारभाण्डं च कृत्रिमम् । आधानं विक्रयं वापि नयतो दण्डकल्पना ॥ २४७ ॥ भिन्ने पणे च पञ्चाशत्पणे तु शतमुच्यते । द्विपणे द्विशतो दण्डो मूल्यवृद्धौ च वृद्धिमान् ॥ २४८ ॥ मुद्र पिधानं मुद्रेन सहवर्तत इति समुद्रं करण्डकं परिवर्तनं व्यत्यासः । १ दण्डस्य. २ काष्र्णायसे च घ. ३ समुद्रशब्दः ख. पुस्तके सर्वत्र. - - - For Private And Personal Use Only
SR No.020945
Book TitleYagnavalkya Smruti
Original Sutra AuthorN/A
AuthorVasudev Sharma
PublisherPandurang Javji
Publication Year1926
Total Pages554
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy