________________
Shri Mahavir Jain Aradhana Kendra
वन्दते
वन्दसे वन्दे
वन्दताम्
वन्दस्व वन्टै
६४०
वदि (अभिवादनस्तुत्योः, भ्वादिगण, आत्मने, लट्)
वन्दे
वन्देथे
वन्दाव
वदि (अभिवादनस्तुत्योः, भ्वादिगण, आत्मने, लोट्)
वन्देताम
वन्देथाम
वन्दावहै
वदि (अभिवादनस्तुत्योः, भ्वादिगण, आत्मने, लङ्)
अवन्देताम अवन्देथाम
अवन्दाव
वदि (अभिवादनस्तुत्योः, भ्वादिगण, आत्मने, विधिलिङ्)
वन्देयाताम्
वन्देयाथाम्
वन्देवहि
अवन्दत
अवन्दथाः
अवन्दे
वन्देत
वन्देथाः
वन्देय
ववन्दे
ववन्दिषे
ववन्दे
www.kobatirth.org
वन्दिता
वन्दिता
द
संगणक - जनित व्यावहारिक संस्कृत धातु-रूपावली
वदि (अभिवादनस्तुत्योः, भ्वादिगण, आत्मने,
वन्दितारौ वन्दितासाथे
वन्दितास्वहे
वन्दिष्य वन्दिष्यसे
वन्दिष्ये
Acharya Shri Kailassagarsuri Gyanmandir
वदि (अभिवादनस्तुत्योः, भ्वादिगण, आत्मने,
वन्दिष्येते
वन्दिष्येथे
वन्दिष्याव
वदि (अभिवादनस्तुत्योः, भ्वादिगण, आत्मने, लिट्)
ववन्दते
ववन्दाथे
दिव
वन्दन्ते
वन्दध्वे
वन्दाम
For Private and Personal Use Only
वन्दन्ताम्
वन्दध्वम्
वन्दाम है
-
अवन्दन्त
अवन्दध्वम् अवन्दामहि
वन्देरन
वन्देध्वम्
वन्देम
लुट्)
ववन्दिरे
ववन्दिध्वे
वन्दिम
ऌट्)
वन्दितारः
वन्दिताध्वे
वन्दितास्महे
वन्दिष्यन्ते वन्दयध्वे
वन्दिष्यामहे