SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir संगणक-जनित व्यावहारिक संस्कृत-धातु-रूपावली __ ६३९ वद (व्यक्तायां वाचि, भ्वादिगण, परस्मै, विधिलिङ्) वदेत् वदेताम् वदेयुः वदेः वदेतम् वदेत वदेयम् वदेव वदेम वद (व्यक्तायां वाचि, भ्वादिगण, परस्मै, लिट्) उवाद ऊदतुः ऊदुः उवदिथ ऊदथुः ऊद उवाद ऊदिव ऊदिम वद (व्यक्तायां वाचि, भ्वादिगण, परस्मै, लुट) वदिता वदितारौ वदितारः वदितासि वदितास्थः वदितास्थ वदितास्मि वदितास्वः वदितास्मः वद (व्यक्तायां वाचि, भ्वादिगण, परस्मै, लट्) वदिष्यति वदिष्यतः वदिष्यन्ति वदिष्यसि वदिष्यथः वदिष्यथ वदिष्यामि वदिष्यावः वदिष्यामः वद (व्यक्तायां वाचि, भ्वादिगण, परस्मै, आशीर्लिङ्) उद्यात् उद्यास्ताम् उद्यासुः उद्यास्तम् उद्यास्त उद्यासम् उद्यास्व वद (व्यक्तायां वाचि, भ्वादिगण, परस्मै, लुङ्) अवादीत् अवादिष्टाम् अवादिषुः अवादिष्टम् अवादिषम् अवादिष्व अवादिष्म वद (व्यक्तायां वाचि, भ्वादिगण, परस्मै, लुङ्) अवदिष्यत् अवदिष्यताम् अवदिष्यन् अवदिष्यः अवदिष्यतम् अवदिष्यत अवदिष्यम् वदिश्याव अवदिष्याम उद्याः उद्यास्म अवादी: अवादिष्ट For Private and Personal Use Only
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy