SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वन्दिषीष्ट वन्दिषीष्ठाः वन्दिषीय संगणक-जनित व्यावहारिक संस्कृत - धातु-रूपावली वदि (अभिवादनस्तुत्योः, भ्वादिगण, आत्मने आशीर्लिङ्) वन्दिषीरन् वन्दिषीध्वम् वन्दिषीमहि www.kobatirth.org अवन्दिष्ट अवन्दिष्ठाः अवन्दिषि अवन्दिष्यत अवन्दिष्यथाः अवन्दिष्ये वन्दिषीयास्ताम् वन्दिषीयास्थाम् वन्दिषीवहि वदि (अभिवादनस्तुत्योः, भ्वादिगण, आत्मने, अवन्दिषाताम् अवन्दिषाथाम् अवदिष्वहि वदि (अभिवादनस्तुत्योः, भ्वादिगण, आत्मने, लुङ) अवन्दिष्येताम अवन्दिष्येथाम् अवन्दिष्यावहि वृधु (वृद्धौ, भ्वादिगण, आत्मने, लट्) वर्ध वर्धसे वर्धे वर्धे वर्थेथे वर्धा वृधु (वृद्धौ, भ्वादिगण, आत्मने, लोट्) वर्धताम् वर्ध वर्धे वर्धेताम् वर्धेथाम वर्धा है वृधु (वृद्धौ, भ्वादिगण, आत्मने, लङ्) अवर्धत अवर्धथाः अवर्धे वृधु (वृद्धौ, भ्वादिगण, आत्मने, विधिलिङ्) aa वर्धेथाः वय अवर्धेताम अर्धेथाम अर्धा Acharya Shri Kailassagarsuri Gyanmandir वर्धेयाताम वर्थेयाथाम aa लुङ्) For Private and Personal Use Only अवन्दिषत अवन्दिध्वम् अवन्दिष्महि अवन्दिष्यन्त अवन्दिष्यध्वम् अवन्दिष्यामहि वर्धन्ते वर्धध्वे वर्धा वर्धन्ताम् वर्धध्वम वर्धाम अवर्धन्त अवर्धध्वम अर्धाम वरन वर्धेध्वम् ६४१
SR No.020942
Book TitleVyavaharik Sanskrit Dhatu Rupavali
Original Sutra AuthorN/A
AuthorGirishnath Jha, Sudhirkumar Mishra, Ganganath Jha
PublisherVidyanidhi Prakashan
Publication Year2007
Total Pages815
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy