SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ****** श्री व्यवहारसूत्रम् दशम उद्देश : ५०६ (B) **** www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir व्यवहारा न यावत् तीर्थं भविष्यन्ति जीतस्तु व्यवहारो यावत् तीर्थं तावद् भवितेति जीतोपादानम् ॥ ३८६४॥ सम्प्रति " आणाए आराहेइ" इत्यस्य व्याख्यानमाह दव्वे भावे आणा, भावाणा खलु सुयं जिणवराणं । सम्मं ववहरमाणो, तीए आराहतो होति ॥ ३८६५ ॥ आज्ञा द्विविधा- द्रव्ये भावे च । तत्र द्रव्याज्ञा राजादीनामाज्ञा । भावाज्ञा खलु श्रुतं जिनवराणाम् । तत्र सम्यक् पञ्चविधान्यतमेन व्यवहारेण प्रागुक्तनीत्या व्यवहरन् तस्याः आज्ञाया आराधको भवति ॥ ३८६५ ॥ तदेवं व्याख्याता आज्ञा । साम्प्रतमाराधनामाह आराहणा उ तिविहा, उक्कोसा१ मज्झिमार जहन्ना ३ उ । एग दुग तिग जहन्नं, दु तिगऽट्ठभवा उ उक्कोसा ॥ ३८६६ ॥ आराधना त्रिविधा - उत्कृष्टा १ मध्यमा २ जघन्या ३ च। तत्रोत्कृष्टाया For Private And Personal गाथा | ३८६४-३८७० आज्ञाऽऽराधनादिस्वरूपम् १५०६ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy