SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १५०७ (A) आराधनायाः फलमेको भवः, मध्यमाया द्वौ भवौ, जघन्यायास्त्रयो भवाः। अथवा यदि तद्भवे मोक्षाभावस्तदा उत्कृष्टाया आराधनायाः फलं जघन्यं संसरणं द्वौ भवौ, मध्यमायास्त्रयो । भवाः, जघन्याया उत्कृष्टा अष्टौ भवाः ॥ ३८६६ ॥ तदेवं भाष्यकृता सूत्रव्याख्या कृता। सम्प्रति नियुक्तिविस्तरःजेण य ववहरति मुणी, जं पि य ववहरति सो वि ववहारो। ववहारो तहिं ठप्पो, ववहरियव्वं तु वोच्छामि ॥ ३८६७॥ येन मुनिर्व्यवहरति स आगमादिर्व्यवहारः, व्यवहियतेऽनेनेति व्यवहार इति व्युत्पत्तेः। यदपि च व्यवहर्त्तव्यं मुनिर्व्यवहरति सोऽपि व्यवहारः, कर्मणि घञः समानयनात्। तत्र यो व्यवहारः करणपक्षरूपः स स्थाप्यः, पश्चाद् वक्ष्यते इति भावः। व्यवहर्त्तव्यं तु ४३८६४-३८७० वक्ष्यामि ॥ ३८६७॥ आज्ञाऽऽराधनाप्रतिज्ञातमेव निर्वाहयति दिस्वरूपम् आभवंते य पच्छित्ते, ववहरियव्वं समासतो दुविहं। |१५०७ (A) दोसु वि पणगं पणगं, आभवणाए अहीगारो ॥ ३८६८ ॥ गाथा For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy