SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १७१२ (A) www.kobatirth.org अत्र कारणं भाष्यकृदाहreseaरिसस्स वि, आयारे वि पठिते न उ पकप्पं । देंति अवंजणजातस्स, वंजणाणं परूवणा ॥ ४६३४ ॥ जहा चरित्तं धारेडं, ऊणऽट्ठो उ अपच्चलो । तहाविऽपक्कबुद्धीओ, अववायस्स नो सहू ॥ ४६३५ ॥ Acharya Shri Kailashsagarsuri Gyanmandir अधिकाष्टमवर्षस्यास्य पठितेऽपि आचारे अव्यञ्जनजातस्य अत्र व्यञ्जनानां प्ररूपणा कर्त्तव्या, सा च सूत्रव्याख्यायां कृता न तु नैव सूरयः प्रकल्पम् आचारप्रकल्पं नामाध्ययनं ददति ॥ ४६३४ ॥ कुतः ? इत्याह सूत्र २२-२६ गाथा ४६३४-४६३८ जहेत्यादि, यथा ऊनाष्टः ऊनाष्टवर्षश्चारित्रं धारयितुम् अप्रत्यलः असमर्थ:, तथा अध्ययनअजातव्यञ्जनतया अविपक्वबुद्धिः अपरिपाका यस्य बुद्धिरपवादस्य धारणे न समर्थस्ततो न ददति ॥ ४६३५ ॥ तथा [२१ तम= सूत्रस्य व्याख्या] योग्यवयः १७१२ (A) कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा क्षुल्लकस्य वा क्षुल्लिकाया वा व्यञ्जनजातस्य For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy