SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सूत्रम्- नो कप्पइ निग्गंथाण वा निग्गंथीण वा खुड्डगस्स वा खुड्डियाए वा श्री | || अव्वंजणजायस्स आयरकप्पे णामं अज्झयणे उद्दिसित्तए ॥२०॥ व्यवहार कप्पइ निग्गंथाण वा निग्गंथीण वा खुड्डुगस्स वा खुड्डियाए वा वंजणजायस्स सूत्रम् । दशम आयरकप्पे णामं अज्झयणे उद्दिसित्तए ॥ २१॥ उद्देशकः "कप्पइ निग्गंथाण वा" इत्यादि । अस्य सम्बन्धमाह१७११ (B) लेहट्ठट्ठमवरिसे, उवट्ठा, मा पसंगतो । उद्देसे सेससुत्तं पि, सुत्तस्सेस उवक्कमो ॥ ४६३३॥ सूत्र २०-२१ रेखास्थं परिपूर्णमष्टमं वर्षं यस्य स रेखास्थाष्टमवर्षः तस्मिन्। अनन्तरसूत्रेणोपस्थाप- |* नाऽनुज्ञाता, ततो मा तत्प्रसङ्गतः शेषसूत्रमप्युद्दिशेदिति सूत्रस्याधिकृतस्य एषः उपक्रमः || ४६२७-४६३३ नीशिथाध्यसम्बन्धः ।। ४६३३॥ सूत्रस्य व्याख्या-न कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा क्षुल्लकस्य वा क्षुल्लिकाया वा अव्यञ्जनजातस्य न व्यञ्जनानि- उपस्थरोमाणि जातानि यस्य स तथा तस्य आचारप्रकल्पो १७११ (B) नामाध्ययनं निशीथापरप ४६३३॥ गाथा यनयोग्यवयः For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy