SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् www.kobatirth.org तत्र हु निश्चितमपरिणता मा ब्रूयुरेवम् - यथैषोऽनुपस्थापितो मण्डल्यां सम्भुङ्ग, ततः स तदा उपस्थाप्यते । तदनन्तरं सम्भोजनं मण्डल्यामिति ॥ ४६३०॥ दशम उद्देश : १७११ (A) | अहव अणाभोगेणं, सहसक्कारेण वा वि होज्ज संभुत्तो । ओमम्म विमा हु तओ, विप्परिणामं तु गच्छेज्जा ॥ ४६३१ ॥ Acharya Shri Kailashsagarsuri Gyanmandir 1 अथवा अनाभोगेन सहसाकारेण वा मण्डल्यां सम्भुक्तो भूयात्, ततो 'मा प्रापदनवस्थाप्रसङ्गः' इति तमूनाष्टवर्षजातमप्युपस्थाप्य मण्डल्यां सम्भोजयेत् । अवमे दुर्भिक्षे जाते मा विपरिणामं गच्छेदिति उपस्थाप्य मण्डल्यां सम्भोज्यते ॥ ४६३१ ॥ एतदेव भावयति— अदिक्खायंति ओमे मं, इमे पच्छन्नभोजिणो । परोऽहमिति भावेज्जा, तेणावि सह भुंजते ॥ ४६३२॥ इमे प्रच्छन्नभोजिनो मा अवमे दुर्भिक्षे अदीक्षयन्ति अदीक्षां कर्तुमिच्छन्ति, तेन कारणेनाहं परः कृत इति स भावयेत्, ततः तेनापि सह झटित्येवोपस्थापितेन सम्भुङ्क्ते ॥ ४६३२ ॥ सूत्रम् — For Private And Personal सूत्र २०-२१ गाथा ४६२७-४६३३ * नीशिथाध्ययनयोग्यवयः १७११ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy