SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १४९२ (B) ततस्तस्मादवधारणीयम्। अक्षरयोजना त्वेवम्-अट्टनो नाम मल्ल उज्जयनीवास्तव्यः सोपारे पट्टने वृद्धतया युद्धे पराजितः। तेनाऽन्यः फलहीमल्लो नाम मल्लो मार्गितः। स सोपारके मात्सिकमल्लेन सह युद्धं दत्तवान्। तत्र फलहीमल्ले निरुक्तं-निरवशेष परिकर्म क्रियते। इतरस्तु मात्सिकमलो गर्वाध्माततया शरीरपीडां गूहयन् न किमपि परिकर्म कारितवान्। ततः परिकर्माऽकारणतस्ततीये दिने मारितः । तेन परिकर्माकारणतो यस्त्यक्तो देहः स द्रव्यतस्त्यक्तः ॥ ३८१९॥ भावत्यक्तमाह बंधिज्ज व रुंभेज व, कोई व हणेज अहव मारेज। गाथा वारेइ न सो भयवं, चियत्तदेहो अपडिबद्धो ॥ ३८२० ॥ दारं ३।। ३८१८-३८२४ उपसर्गप्रतिमाप्रतिपन्नो भगवान् शरीरेऽप्यप्रतिबद्धो यदि कोऽपि बधीयात्, अथवा रुन्ध्यात्, स्वरूपम् यदि वा हन्याद् मारयेद्वा, तथापि तं न निवारयति एष भावतस्त्यक्तदेहः ३॥ ३८२० ॥ ४|१४९२ (B) सम्प्रति 'जे केइ उवसग्गा' इति व्याख्यानार्थमाह For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy