SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १४९२ (A) एतद् द्रव्यव्युत्सृष्टम्। भावव्युत्सृष्टमाहवातिय-पित्तिय-संभियरोगायंकेहि तत्थ पुट्ठो वि। न कुणति परिकम्मं सो, किंचि वि वोसट्ठदेहो उ ॥ ३८१८ ॥ दारं २। तत्र यवमध्यायां वज्रमध्यायां वा चन्द्रप्रतिमायां स्थितो वातिक-पैत्तिकष्मिकरोगातङ्क: स्पृष्टोऽपि स व्युत्सृष्टदेहो न किञ्चिदपि परिकर्म करोति २॥ ३८१८ ॥ सम्प्रति 'चियत्तदेहे' इति व्याख्यायते। तच्च त्यक्तं द्विधा-द्रव्यतो भावतश्च। तत्र द्रव्यत आह जुद्धपराजिय अट्टण, फलहियमल्ले निरुत्त-परिकम्मे। गूंहण मच्छियमल्ले, तइयदिणे दव्वतो चत्तो ॥ ३८१९॥ इदं कथानकं प्रबन्धेनाऽऽवश्यकटीकायामुक्तम्, इह तु ग्रन्थगौरवभयान्न लिख्यते, गाथा ४३८१८-३८२४ उपसर्गस्वरूपम् | |१४९२ (A) १. गहणं म खं. वा. ॥ For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy