SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १४९३ (A) दिव्वादि तिन्नि चउहा, बारस एवं तु होंति उवसग्गा। वोसटुग्गहणेणं, आयासंचेयणग्गहणं ॥ ३८२१॥ उपसर्गास्त्रिविधाः। तद्यथा- दिव्याः मानुषाः तैर्यग्योन्याश्च ३। एते त्रयोऽपि प्रत्येकं * चतुर्की । एवं तु सर्वसङ्ख्यया भवन्त्युपसर्गा द्वादश। ननु चतुर्था आत्मसञ्चेतनीया अप्युपसर्गा भवन्ति ते कस्मात् सूत्रकृता नोक्ता तत आह व्युत्सृष्टग्रहणेन आत्मसञ्चेतनग्रहणम् ॥ ३८२१ ॥ तत्र दिव्याधुपसर्गभेदानाहहासा१पदोसश्वीमंस३, पुढोवेमाय४ दिव्वया चउरो१ । हास१प्पदोसरवीमंस३कुसीला४ नरगया चउहा२ ॥ ३८२२॥ दिव्यका उपसर्गाश्चत्वारः। तद्यथा-हासात् क्रीडात इत्यर्थः१ । प्रद्वेषात् अवज्ञापूर्वभवसम्बन्धादिकृतात् । विमर्शात् किमयं स्वप्रतिज्ञातश्चलति न वा? इत्येवंरूपात्३ । पृथग्विमात्रातो नाम किञ्चिद् हासतः किञ्चित् प्रद्वेषतः किञ्चिद् विमर्शत:४ । नरगताः मनुष्यगता ||१४९३ (A) उपसर्गा चतुर्द्धा । तद्यथा-हासात्१ प्रद्वेषात् २ विमर्शात्३ कुसीलत्ति पदैकदेशे | गाथा ३८१८-३८२४ उपसर्गस्वरूपम् For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy