SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १४९१ (B)| वज्रमध्यां च प्रतिपद्यते ॥ ३८१५ ॥ तदेवं यवमध्या वज्रमध्येति गतम् १ । इदानीं 'नित्यं व्युत्सृष्टकायः' इतिपदं व्याख्यायतेनिच्चं दिया व रातो, य पडिमकालो व जत्तितो भणितो। दव्वम्मि य भावम्मि य, वोसटुं तत्थिमं दव्वे॥ ३८१६ ।। नित्यं सदा दिवा रात्रौ च, अथवा यावान् प्रतिमाकालो भणितः तावन्तं कालं . व्युत्सृष्टकायः। तच्च व्युत्सृष्टं द्विधा-द्रव्ये भावे च। तत्र द्रव्ये इदं वक्ष्यमाणम् ।। ३८१६ ॥ तदेवाहअसिणाणभूमिसयणा, अविभूसा कुलवधू पउत्थधवा। रक्खइ पइस्स सेजं, अणिकामा दव्ववोसट्ठा॥ ३८१७ ॥ कुलवधूः प्रोषितधवा अस्नाना भूमिशयना अकृतविभूषा एवं द्रव्यव्युत्सृष्टा अद्रव्या ||१४९१ (B) द्रव्यानिकामा सकामा पत्युः शय्यां रक्षति ॥ ३८१७॥ गाथा ३८१३-३८१७ प्रतिमाधारणविधिः For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy