SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५७१ (B) आयारे१ सुयविणए२, विक्खिवणे३ चेव होइ बोधव्वे। दोसस्स य निग्घाए४, विणए चउहेस पडिवत्ती ॥ ४१११॥ [जी.भा.२१३] आचारे विनयः आचारविनयः१ श्रुतविनयः२ विक्षेपणे चैव विनयो भवति बोद्धव्य इति विक्षेपणाविनयः३ दोषे निर्घातविनयश्च४ । एषा चतुर्द्धा विनये प्रतिपत्तिः ॥ ४१११ ॥ तत्राऽऽचारविनयमाहआयारे विणयो खलु, चउव्विहो होइ आणुपुव्वीए। संजमसामायारी१, तवेर य गणविहरणा३ चेव ॥ ४११२॥ एगल्लविहारे या४, सामायारी उ एस चउभेया। एयासिं तु विभागं, वोच्छामि अहाणुपुव्वीए ॥ ४११३॥ [जी.भा.२१४-२१५] आचारे आचारविषयः खलु विनयश्चतुर्विधो भवति आनुपूर्व्या परिपाट्या। तद्यथा गाथा ४१०३-४११३ षट्त्रिंशत्स्थानानि |१५७१ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy