SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १५७१ (A) | .. श्लोकचतुष्टयमपि प्राग्वत् ॥ ४१०५-४१०८ ॥ सम्प्रति तामेव षट्त्रिंशतमाहजा भणिया बत्तीसा, तम्मि य छोढूण विणयपडिवत्तिं। चउभेयं ता होही, छत्तीसा एस ठाणाणं ॥ ४१०९॥ [जी.भा.२११] या पूर्वं स्थानानां द्वात्रिंशदुक्ता तस्यां चतुर्भेदां विनयप्रतिपत्तिं प्रक्षिप्यते, तत एषा स्थानानां षट्त्रिंशद् भवति ज्ञातव्या ॥ बत्तीस वण्णिचिय, वोच्छं चउभेय विणयपडिवत्तिं। आयरियंते वासिं, जह विणइत्ता भवे निरिणो ॥ ४११०॥ [जी.भा.२१२] गाथा ४४१०३-४११३ द्वात्रिंशत् प्राग् वर्णितैव। ततः सम्प्रति वक्ष्यामि चतुर्भेदां विनयप्रतिपत्तिम् || यथाऽऽचार्योऽन्तेवासिनं विनयित्वा विनयं ग्राहयित्वा निरिणो [अनृणः] भवति ॥ * शत्स्थानानि ४११०॥ |१५७१ (A) तामेव चतुर्भेदां विनयप्रतिपत्तिमाह . ट्त्रिं For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy