________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् दशम
उद्देशकः १५७१ (A) |
..
श्लोकचतुष्टयमपि प्राग्वत् ॥ ४१०५-४१०८ ॥ सम्प्रति तामेव षट्त्रिंशतमाहजा भणिया बत्तीसा, तम्मि य छोढूण विणयपडिवत्तिं। चउभेयं ता होही, छत्तीसा एस ठाणाणं ॥ ४१०९॥ [जी.भा.२११]
या पूर्वं स्थानानां द्वात्रिंशदुक्ता तस्यां चतुर्भेदां विनयप्रतिपत्तिं प्रक्षिप्यते, तत एषा स्थानानां षट्त्रिंशद् भवति ज्ञातव्या ॥
बत्तीस वण्णिचिय, वोच्छं चउभेय विणयपडिवत्तिं। आयरियंते वासिं, जह विणइत्ता भवे निरिणो ॥ ४११०॥ [जी.भा.२१२] गाथा
४४१०३-४११३ द्वात्रिंशत् प्राग् वर्णितैव। ततः सम्प्रति वक्ष्यामि चतुर्भेदां विनयप्रतिपत्तिम् || यथाऽऽचार्योऽन्तेवासिनं विनयित्वा विनयं ग्राहयित्वा निरिणो [अनृणः] भवति ॥ * शत्स्थानानि ४११०॥
|१५७१ (A) तामेव चतुर्भेदां विनयप्रतिपत्तिमाह
.
ट्त्रिं
For Private And Personal