SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५७२ (A) | संयमसामाचारी१ तपःसामाचारी२ गणविहरणसामाचारी३ एककविहारसामाचारी४ च। एवमेषा चतुर्भेदा सामाचारी। एतासां सामाचारीणां विभागं यथानुपूर्व्या वक्ष्यामि॥ ४११२ ॥ ४११३॥ तत्र संयमसामाचारीमाहसंजममायरति सयं, परं च गाहेति संयम नियमा। सीयंते थिरीकरणं, उज्जयचरणं च उववूहे१ ॥ ४११४॥ [जी.भा.२१६] स्वयं संयममाचरति१ परं च नियमात् संयम ग्राहयतिर तथा संयमविषये सीदति |* स्थिरीकरणं विधत्ते३ उद्यतचरणं तु उपबृंहयति४। एषा संयमसामाचारी ॥ ४११४ ॥ सम्प्रति संयममेव कथयति ४११४-४१२२ | श्रुतविनयादिः सो सत्तरसो पुढवादियाण घट्ट परिताव उद्दवणं। १५७२ (A) परिहरियव्वं नियमा, संजमगो एस बोधव्वो१॥ ४११५॥ [जी.भा.२१७] स संयमः सप्तदशः सप्तदशप्रकारो विस्तरतः। सझेपतः पुनः पृथिव्यादीनां षण्णां || गाथा For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy