SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १५६० (A) एसा अट्ठविहा खलु, एक्केक्कीए चउव्विहो भेदो। इणमो उ समासेणं, वोच्छामि अहाणुपुव्वीए ॥ ४०६२॥ [जी.भा.१६२] एषा अनन्तरोदिता अष्टविधा खलु सम्पत्। एकैकस्याश्च सम्पदश्चतुर्विधः अयं वक्ष्यमाणो भेदः। तं समासेन यथानुपूर्व्या परिपाट्या वक्ष्यामि ॥ ४०६२ ॥ प्रतिज्ञामेव निर्वाहयतिआयारसंपयाए, संजमधुवजोगजुत्तया पढमा१। बिइय असंपग्गहियार, अणिययवित्ती भवे तइया३॥४०६३॥ [जी.भा.१६३] तत्तो य वुड्डसीले४, आचारे संपया चउद्धेसा। चरणं तु संजमो ऊ, तहियं निच्चं तु उवउत्तो१॥ ४०६४॥ [जी.भा.१६४] ___ आचारसम्पदि अवान्तरभेदतश्चतस्रः सम्पदः । तद्यथा- प्रथमा संयमध्रुवयोगयुक्तता१, द्वितीया असम्प्रग्रहिता सम्प्रग्रहरहिततार, तृतीया भवत्यनियतवृत्तिः३, ततश्चतुर्थी सम्पद् गाथा ४०६२-४०७० अष्टप्रकारा गणिसम्पत् १५६० (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy