SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देश : १५६० (B) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir वृद्धशीलो वर्त्तते४ । एषा आचारे सम्पच्चतुर्द्धा । तत्र संयमधुवयोगयुक्तता नाम संयमःचरणं तस्मिन् ध्रुवं नित्यं योगयुक्तता - उपयुक्तता संयमध्रुवयोगयुक्तता १ असम्प्रग्रहिता नाम जात्यादिभिर्मदैरनुत्सिक्तता ॥ ४०६३ ॥ ४०६४॥ तथा चाह आयरितोऽहं बहुस्सुतो, तवस्सि जच्चादिगेहि व मएहि । जो होति अणुस्सित्तो, असंपगहितो भवे सो उ२ ॥ ४०६५ ॥ [ तुला - जी. भा. १६५ ] आचार्योऽहम् 'बहुश्रुतोऽहम् ' तपस्व्यहम्, इति मदैर्जात्यादिभिर्वा मदैर्यो भवत्यनुत्सिक्तः सभवति असम्प्रग्रहितः, मदसम्प्रग्रहरहितत्वात् ॥ ४०६५ ॥ 'अनियतवृत्तिता' अनियतचारिता, तथा चाह अणिययचारी अणिययवित्ती अगिहितो व होति अणिकेतो ३ | निहुयसभाव अचंचल, नायव्वो वुड्ढसीलोत्ति४ ॥ ४०६६॥ [जी.भा.१६६] For Private And Personal गाथा ४०६२-४०७० अष्टप्रकारा * गणिसम्पत् १५६० (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy