SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १५५९ (B) www.kobatirth.org श्लोकचतुष्टयमपि पूर्ववत् ॥ ४०५६-४०५९ ॥ सम्प्रति तान्येव द्वात्रिंशत्स्थानान्याह Acharya Shri Kailashsagarsuri Gyanmandir अट्ठविहा गणिसंपय, एक्वेक्का चउविहा मुणेयव्वा । एसा खलु बत्तीसा, ते पुण ठाणा इमे होंति ॥ ४०६० ॥ [ जी. भा. १६०] गणिनः आचार्यस्य सम्पद् अष्टविधा अष्टप्रकारा । एकैका च भवति चतुर्विधा ज्ञातव्या । एषा च द्वात्रिंशत् स्थानानां भवति । तत्र यानि सम्पदोऽष्टौ स्थानानि तानीमानि भवन्ति ॥ ४०६० ॥ तान्येवाह आयार१ सुयर सरीरे३, वयणे४ वायण५ मती६ पयोगमती ७ । एतेसु संपया खलु, अट्ठमिया संगहपरिण्णा८ ॥ ४०६१ ॥ [ जी. भा. १६१] आचारे१ श्रुतेर शरीरे३ वचने४ वाचनायां५ मतौ६ प्रयोगमतौ७ एतेषु स्थानेषु सम्पदो भवन्ति । ताश्च सर्वसङ्ख्यया सप्त । अष्टमिका सम्पत् सङ्ग्रहपरिज्ञा८ ॥ ४०६१ ॥ For Private And Personal गाथा ४०५१-४०६१ आल्तेचनाह स्वरूपम् १५५९ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy