SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १५५८ (A) www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अष्टादशसु वक्ष्यमाणेषु स्थानेषु, गाथायां तृतीया सप्तम्यर्थे, यो भवति अपरिनिष्ठितः सम्यगपरिज्ञाता, स तादृशो व्यवहारं व्यवहर्तुं नालमर्थः पर्याप्तो न भवति ॥ ४०५० ॥ अट्ठारसहिं ठाणेहिं, जो होइ परिनिट्ठितो । अलमत्थो तारसो होति, ववहारं ववहरित्तए ॥ ४०५१ ॥ [ जी. भा. १५१] अष्टादशसु वक्ष्यमाणेषु स्थानेषु यो भवति परिनिष्ठितः सम्यग्ज्ञाता स तादृशो व्यवहारं व्यवहर्तुम् अलमर्थः पर्याप्तो भवति ॥ ४०५१ ॥ अट्ठारसहिं ठाणेहिं, जो होति अपतिद्वितो । नमत्थो तारसो होइ, ववहारं ववहरित्तए । ५०५२ ॥ [ जी. भा. १५२] अट्ठारसहिं ठाणेहिं, जो होति सुपतिट्ठितो । अलमत्थो तारिस होइ, ववहारं ववहरित्तए ॥ ४०५३ ॥ [ जी. भा. १५३] श्लोकद्वयमपि पूर्ववत्। नवरम् अप्रतिष्ठितः तेषु सम्यगवर्त्तमानः । प्रतिष्ठितः सम्यक् स्थितः ॥४०५२ ॥ ४०५३ ॥ For Private And Personal गाथा ४०५१-४०६१ आल्तेचनाहस्वरूपम् १५५८ (A)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy