________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
दशम
उद्देशकः
१५५८ (A)
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अष्टादशसु वक्ष्यमाणेषु स्थानेषु, गाथायां तृतीया सप्तम्यर्थे, यो भवति अपरिनिष्ठितः सम्यगपरिज्ञाता, स तादृशो व्यवहारं व्यवहर्तुं नालमर्थः पर्याप्तो न भवति ॥ ४०५० ॥
अट्ठारसहिं ठाणेहिं, जो होइ परिनिट्ठितो ।
अलमत्थो तारसो होति, ववहारं ववहरित्तए ॥ ४०५१ ॥ [ जी. भा. १५१]
अष्टादशसु वक्ष्यमाणेषु स्थानेषु यो भवति परिनिष्ठितः सम्यग्ज्ञाता स तादृशो व्यवहारं व्यवहर्तुम् अलमर्थः पर्याप्तो भवति ॥ ४०५१ ॥
अट्ठारसहिं ठाणेहिं, जो होति अपतिद्वितो ।
नमत्थो तारसो होइ, ववहारं ववहरित्तए । ५०५२ ॥ [ जी. भा. १५२]
अट्ठारसहिं ठाणेहिं, जो होति सुपतिट्ठितो ।
अलमत्थो तारिस होइ, ववहारं ववहरित्तए ॥ ४०५३ ॥ [ जी. भा. १५३]
श्लोकद्वयमपि पूर्ववत्। नवरम् अप्रतिष्ठितः तेषु सम्यगवर्त्तमानः । प्रतिष्ठितः सम्यक् स्थितः ॥४०५२ ॥ ४०५३ ॥
For Private And Personal
गाथा ४०५१-४०६१ आल्तेचनाहस्वरूपम्
१५५८ (A)