SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् दशम उद्देशकः १५५८ (B) www.kobatirth.org सम्प्रति तान्येवाष्टादश स्थानान्याह - वयछक्कं६ कायछक्कं६, अकप्पो१ गिहिभायणं२ य पलियंको३ । गोरनिसिज्ज हाणे५, भूसा६ अट्ठारस द्वाणे ॥ ४०५४॥ [ जी. भा. १५४] Acharya Shri Kailashsagarsuri Gyanmandir व्रतषट्कं प्राणातिपात-मृषावादा ऽदत्तादान-मैथुन-परिग्रह-रात्रिभोजन [ विरति ] लक्षणम् ६ । कायषट्कं पृथिव्यप्-तेजो-वायु-वनस्पति-त्रसलक्षणम्६ । अकल्पः पिण्ड-शय्या-वस्त्र-पात्ररूपं चतुष्टयमकल्पनीयम्१ । गृहिभाजनं कांस्यपात्रादि२ । पल्यङ्कः शय्याविशेषो गृहस्थोचितः ३ । गोचरनिषद्या गोचरगतस्य निषदनम् ४ । स्नानं देशतः सर्वतो वा शरीरस्य प्रक्षालनम्५ । विभूषा मण्डनम् अष्टादशं स्थानम् ॥ ४०५४॥ अधुना परिनिष्ठित प्रतिष्ठितशब्दयोरर्थमाह परिनिट्ठितो परिन्नाया, पतिट्ठितो जो ठितो उ तेसु भवे । अविऊ सोहि न याणइ, अठितो पुण अन्नहा कुज्जा ॥ ४०५५ ॥ For Private And Personal [जी. भा. १५५] गाथा | ४०५१-४०६१ आल्तेचनाह स्वरूपम् १५५८ (B)
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy