SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५५७ (B) जइ आगमो य आलोयणा य दोवि विसमं निवइयाई। न हु देंती पच्छित्तं, आगमववहारिणो तस्स ॥ ४०४८॥ यद्यागम आलोचना च एते द्वे अपि विषमं निपतिते यथा तेनाऽऽलोचितं तथाऽऽगमज्ञानी तस्यातीचारं न प्रेक्षते, किन्त्वन्यादृशम्, ऊनमधिकं वा इत्यर्थः। तदा तस्याऽऽगमव्यवहारिणः प्रायश्चित्तं न ददति ॥ ४०४८॥ जइ आगमो य आलोयणा य दोन्नि वि समं निवइयाइं। देंति ततो पच्छित्तं, आगमववहारिणो तस्स ॥ ४०४९॥ [जी.भा.१४८] यद्यागम आलोचना च एते द्वे अपि समं निपतिते, यथापराधमालोचनामागमज्ञानी पश्यतीत्यर्थः, ततस्तस्याऽऽगमव्यवहारिणः प्रायश्चित्तं ददति ॥ ४०४९ ॥ |४०४२-४०५० आगमविमर्शअथ कीदृश आलोचनाहः? कीदृशो न? इत्याह स्वरूपादिः अट्ठारसहिं ठाणेहिं, जो होइ अपरिनिहितो। १५५७ (B) नऽलमत्थो तारिसो होइ, ववहारं ववहरित्तए ॥ ४०५०॥ [जी.भा.१५०] |. गाथा For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy