SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १५५६ (A) यद्यागमश्च आलोचना च एते द्वे अपि समकं परस्परमविसंवादितया निपततः, यथैव तस्याऽऽगमस्तथैवेतरस्याऽऽलोचना, यथैव तस्याऽऽलोचना तथैवाऽऽगमिन आगमः, एष खलु आगमविमर्श उच्यते। अस्मिन् सति शोधिं ददति, नान्यथा। यदि वा यः सहोऽसहो | वा येन वा यः शुध्यति एतत्परिभावनमागमविमर्शः ॥ ४०४१ ॥ सम्प्रत्याप्तशब्दव्याख्यानमाहनाणमादीणि अत्ताणि, जेण अत्तो उ सो भवे। राग-द्दोसपहीणो वा, जे व इट्ठा विसोधीए ॥ ४०४२॥ [जी.भा.१४१] ज्ञानादीनि ज्ञान-दर्शन-चारित्राणि येनाऽऽप्तानि स भवत्याप्तः, ज्ञानादिभिराप्यते स्म | आप्त इति व्युत्पत्तेः। यो वा राग-द्वेषप्रहीण: स आप्तः। यदि वा ये इष्टाः विशोधौ | विशोधिविषये ते आप्ताः ॥ ४०४२ ॥ सम्प्रत्युभयशब्दव्याख्यानार्थमाहसुत्तं अत्थो उभयं, आलोयण आगमो व इति उभयं। जं तदुभयं ति वुत्तं, तत्थ इमा होति परिभासा ॥ ४०४३॥ [जी.भा.१४२] | गाथा ४०४२-४०५० आगमविमर्शस्वरूपादिः १५५६ (A) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy