SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहार सूत्रम् दशम उद्देशकः १५५५ (B) द्यूतादि भवति व्यसनम्। प्रमादः खलु मद्यादिभेदाद् भवति पञ्चविधः । मिथ्यात्वं भावना मोहो रागद्वेषाः सुप्रतीताः ॥ एएसिं ठाणाणं, अन्नयरे कारणे समुप्पन्ने। तो आगमवीमंसं, करेंति अत्ता तदुभएणं ॥ ४०४०॥ [जीतकल्प भा.१३९] | एतेषाम् अनन्तरोदितानां सहसाप्रभृतीनां स्थानानामन्यतरस्मिन् कारणे समुत्पन्ने सति आलोचनायां प्रदत्तायामागमविमर्शमाप्ता: उभयेन सूत्राऽर्थलक्षणेन कुर्वन्ति। यथा-अयं सहः अयमसहः, अयमेतावता शोत्स्यति अयं नेति, अथवा किमनेन सम्यगालोचितं? किं वा न? इति ॥ ४०४०॥ गाथा ४०३५-४०४१ साम्प्रतमागमविमर्शमेव व्याख्यानयति प्रतिसेवन निवेदनम् जइ आगमो य आलोयणा य दो वि समयं तु निवयंति। १५५५ (B) __ एसा खलु वीमंसा, जो व सहू जेण वा सुज्झे ॥ ४०४१॥ [जी.भा.१४०] || XN For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy