SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir सूत्रमर्थ इत्युभयम्, तेनाऽऽगमविमर्श कुर्वन्ति–किमयं सहः? इत्यादि। अथवा श्री || आलोचनमागम इत्युभयम् तेनाऽऽगमविमर्श विदधति-किं यथावस्थिताऽस्याऽऽलोचना । व्यवहार | किं वा न? इति। तत्र यत् तदुभयमित्युक्तं तत्र इयं वक्ष्यमाणा परिभाषा भवति ॥ सूत्रम् ४०४३॥ दशम उद्देशकः तामेवाह१५५६ (B) पडिसेवणाइयारे, जइ नाऽऽउट्टति जहक्कम सव्वे। न हु देंती पच्छित्तं, आगमववहारिणो तस्स ॥ ४०४४॥ [जी.भा.१४३] पेडिसेवणाइयारे जइ आउट्टति जहक्कमं सव्वे।। देंति ततो पच्छित्तं, आगमववहारिणो तस्स ॥ ४०४५॥ [जी.भा.१४४] यदि प्रतिसेवनातिचारान् यथाक्रमं सर्वान् यदि नाऽऽकुट्टयति नालोचयति तदा तस्याऽऽगमव्यवहारिणः प्रायश्चित्तं न ददति ॥ ४०४४॥ १. एषा ४०४५ गाथा मु. मध्ये नास्ति॥ गाथा ४०४२-४०५० आगमविमर्शस्वरूपादिः १५५६ (B) For Private And Personal
SR No.020939
Book TitleVyavahar Sutram Part 06
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy