SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री । व्यवहारसूत्रम् अष्टम उद्देशकः १३७४ (B) उपधिप्रतिबन्धेन स स्थविरस्तत्र एवमुक्तप्रकारेण तिष्ठति तावत् यावदाचार्यपादमूलात् सङ्घाटक एको वा साधुः समागच्छति। अथ सोऽपि प्राप्तस्तर्हि यत् तैः कर्त्तव्यं तदुपदर्शयति ॥३४८३॥ ते वि य मग्गंति ततो, अदेंते साहेति भोइयाईणं । एवं तु उत्तरुत्तर, जा राया अहव जा दिन्नं ॥ ३४८४ ॥ तेऽपि आचार्यपादमूलादागताः साधवस्तान् ध्रुवकर्मिकादीन् मार्गयन्ति याचन्ते, ततो यदि न ददति तर्हि तान् अददतो भोजिकादीनां नगरप्रधानपुरुषादीनां साधयन्ति कथयन्ति । अथ तत्रापि न किमप्यनुशासनं तर्हि ततोऽपि बृहतां बृहत्तराणां कथनीयम् , एवमुत्तरोत्तरस्य कथनं तावत् यावत् राजा, अथवा यावद्दत्तं भवति तावत् कथनीयम् ॥ ३४८४ ॥ अह पुण अक्खुय चितु, ताहे दोच्चोग्गहं अणुण्णवए । तुब्भच्चयं इमं ति य, जेणं भे रक्खियं तुमए ॥ ३४८५॥ १ इणमो - P ला. पाठान्तरम्. ॥ सूत्र ६ गाथा ३४८२-३४८८ उपधिहते विधि: ४१३७४ (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy