SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३७५ (A) अथ पुनस्तत् उपकरणमक्षतं तिष्ठति तदा द्वितीयमवग्रहमनुज्ञापयति यथा-'इदं समस्तमप्युपकरणं युष्मदीयं येनेदं युष्माभी रक्षितं तस्मान्मां गृह्णन्तमनुजानीतेति' एतावता 'कप्पति ग्रहं सन्नियट्टचाराणां दोच्चं पि उग्गहं अणुण्णवित्तेति' व्याख्यातम् ॥ ३४८५ ॥ घेत्तूवहिं सुन्नघरम्मि भुंजे, खिन्नो व तत्थेव उ छन्नदेसे। छन्नासति भुंजइ कच्चगे तो, सव्वो वि उं भाणे करेत्तु कप्पं ॥ ३४८६॥ * गृहीत्वा उपधिं शून्यगृहे गत्वा भुते। अथ मार्गपरिश्रमेण भिक्षाटनेन च खिन्नः परिश्रान्तस्तर्हि तत्रैव छन्ने आवृते प्रदेशे भुङ्क्ते, अथ छन्नप्रदेशो नास्ति तर्हि कच्चगे चंडगे सर्वं भाजनादपवृत्त्य भाजनस्य च कल्पं कृत्वा भुङ्क्ते ॥ ३४८६ ॥ सूत्र ६ गाथा मज्झे दवं पिबंतो, भुत्ते वा तेहिं चेव दावेंति । ३४८२-३४८८ निच्छे वामेयत्तण, एवमेव य कच्चए डहरे ॥ ३४८७॥ विधिः मध्ये भोजनमध्यभागे किञ्चिद्भुक्ते इत्यर्थः । द्रवं पिबन् पातुकाम भुक्ते वा परिपूर्णे १३७५ (A) १. वि तुब्भाण- ला.॥ २. चट्टगे - सं. ।। उपधिहते For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy