SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३७४ (A) 'यत एवं तस्मात् भोः ! श्रावकाः! यन्नोऽस्माकमत्र स्थापितं तदिदमस्माकं दीयताम्, एवमक्ते यदि ददति ततो रमणीयं सन्दरम, अथ न ददति ततोऽददतस्तान इदं वक्ष्यमाणं भणति ॥ ३४८१॥ तदेवाहथेरो त्ति काउं कासु मा अवण्णं, संती सहाया बहवो ममन्ने । जे उग्गमेहिंति ममेय मोसं, खित्ताइदि नाउं इति बेंतऽदेंते ॥ ३४८२॥ स्थविर इति कृत्वा मा अवज्ञा कार्युः यतः सन्ति ममान्ये बहवः सहाया ये क्षेत्रादि | ज्ञात्वा क्षेत्रकालादिकमवबुध्य ममेतत् मोषमुद्गमयिष्यन्ति इति एतत् तान् अददतः प्रति ब्रूते ॥ ३४८२ ॥ उवहीपडिबंधेणं, सो एवं अच्छई तहिं थेरो । आयरियपायमूला, संघाडेगो व अह पत्तो ॥ गाथा ३४८२-३४८८ उपधिहते विधिः १३७४ (A) १. कुरु-पु.प्रे.ला.॥ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy