SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् अष्टम उद्देशकः १३६८ (AIN भंडं पडिग्गहो खलु, उच्चारादी य मत्तगा तिन्नि । अहवा भंडगगहणे, णेगविहं भंडगं जोग्गं ॥ ३४५९॥ भाण्डकं खलु पतद्ग्रहमुच्यते, उच्चारादौ च आदिशब्दात् प्रश्रवणे श्लेष्मणि चेति |* परिग्रहः, त्रीणि मात्रकाणि भवन्ति। तद्यथा-उच्चारमात्रकं प्रश्रवणमात्रकं श्लेष्ममात्रकं चेति। अथवा भाण्डकग्रहणेनाऽनेकविधं साधुयोग्यं भाण्डकं गृहीतं द्रष्टव्यम् ॥ ३४५९॥ । चेलग्गहणे कप्पा, तस-थावरजीवदेहनिष्पन्ना । दोरेयरा व चिलिमिलि, चम्मं तलिगा व कत्ति व्व ॥ ३४६०॥ चेलग्रहणेन त्रसस्थावरजीवशरीरनिष्पन्नाः, और्णिक सौत्रिकरूपा इत्यर्थः, कल्पाः ||३४५९-३४६६ परिगृह्यन्ते, चिलिमिलि नाम जवनिका, सा दवरकमयी इतरा वा द्रष्टव्या, चर्म नाम तलिका उपानत्कुत्तिर्वा औपग्रहिकोपकरणविशेषरूपा ॥ ३४६०॥ विशेषाः अंगुट्ठ अवरपण्हिं, नहकोसिगछेयणं तु जे वद्धा । १३६८ (A) ते छिन्नसंधणट्ठा, दुखंडसंधाण हेउं वा ॥ ३४६१॥ गाथा वृद्धस्य उपकरण For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy