SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् अष्टम उद्देशकः १३६७ (B) .. दंडविदंडे लट्ठी, विलट्ठिचम्मे य चम्मकोसे य । चम्मस्स य जे छेया, थेरा वि य जे जराजुण्णा ॥ ३४५७॥ दण्डो विदण्डः यष्टिवियष्टिः चर्म चर्मकोश: चर्मणश्च ये छेदास्ते चर्मपरिच्छेदनकास्ते च व्याख्येयाः। तत्र प्रथमतः स्थविरपदमाचक्षते स्थविरा अपि च ये जराजीस्ते द्रष्टव्याः ॥३४५७ ॥ आयवताणनिमित्तं, छत्तं दंडस्स कारणं वुत्तं । कीस ठवेई पुच्छा, स दिग्घथूरो य दुग्गट्ठा ॥ ३४५८॥ आतप उष्णेन परितापना तस्य त्राणार्थं छत्रकं गृह्णाति, दण्डस्य उपलक्षणमेतत्, दण्डादीनां ||३४५४-३४५८ | वृद्धावासे ग्रहणे कारणं पूर्वं निशीथे कल्पे च भणितम्, अथ स कस्मात् दण्डं स्थापयति एषा पृच्छा। विशेषयतनादिः अत्रोत्तरं– स दण्डको दीर्घः स्थिरश्च ततस्तं दुर्गे व्याघ्रादिवारणनिमित्तं परिवहति ॥ ३४५८ ॥ १३६७ (B) सम्प्रति भाण्डादिपदव्याख्यानार्थमाह गाथा For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy