SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३६३ (A) जो पुव्वमणुण्णवितो, पेसिजंतेण होति ओगासो । हेट्ठिल्ले सुत्तम्मी, तस्सावसरो इहं पत्तो ॥ ३४४२॥ यः पूर्वमधस्तने प्रथमे पिण्डसूत्रे प्रेष्यमाणेनावकाशोऽनुज्ञापितस्तस्यावसर इह प्राप्तः ॥३४४२॥ ततः स भण्यतेनाऊण सुद्धभावं, थेरा वियरंति तं तु ओगासं । सेसाण वि जो जस्स उ, पाउग्गो तस्स तं देति ॥ ३४४३॥ तत्र प्रेष्यमाणस्यावकाशमनुज्ञापयतः स्थविरा आचार्याः शुद्ध भावं ज्ञात्वा तमेवावकाशं वितरन्ति अनुजानते शेषाणामपि योऽवकाशो यस्य साधोः प्रायोग्यस्तस्य तं ददति ॥ ३४४३॥ अत्र विधिमाहखेल-निवात-पवाते, काल-गिलाणे य सेहपडियरए । समविसमे पडिपुच्छा, आसंखडिए अणुण्णवणा ॥ ३४४४ ॥ गाथा ३४३८-३४४५ स्थापनाऽनुज्ञापना ४१३६३ (A) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy