SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir . श्री . व्यवहार सूत्रम् अष्टम उद्देशकः १३६२ (B) अद्दिढे सामिम्मि उ, वसिउं आणेति बिइयदिवसम्मि । खित्तम्मि उ असंते, आणयणं खेत्तबहियातो ॥ ३४४०॥ यदि स्वग्रामे न दृश्यते संस्तारकः, दृश्यमानो वा न लभ्यते तदा स्वक्षेत्रे द्विगव्यूतप्रमाणे अन्यग्रामे गत्वा याचनीयः। अथ न दृश्यते तत्र संस्तारकस्वामी तदा गृहे उषित्वा द्वितीयदिवसे संस्तारकमनुज्ञाप्य गृहीत्वा समागच्छन्ति। अथ स्वक्षेत्रे न लभ्यते तदा स्वक्षेत्रे संस्तारकस्याऽभावे स्वक्षेत्राहिष्टादप्यानयनं संस्तारकस्य द्वित्रिदिनमध्ये कर्त्तव्यम् ॥ ३४४० ॥ सव्वेहिं आगएहिं, दाउं गुरुणो उ सेस जहवुटुं । संथारे घेत्तूणं, ओवासे होतऽणुण्णवणा ॥ ३४४१॥ सर्वैरपि सङ्घाटकैः परपरतरग्रामेभ्यः समागतैः संस्तारकपरिपूर्णतायां सत्यां त्रय उत्कृष्टाः | संस्तारका गुरोर्दातव्याः। ततः शेषैर्यथावृद्धं यथारत्नाधिकतया गृहीतव्याः, तान् संस्तारकान् गृहीत्वा तदनन्तरमवकाशे भवत्यनुज्ञापना। एतावता ग्रहणमिति द्वारं समाप्तमनुज्ञापनाद्वारं समापतितमित्यावेदितम् ॥ ३४४१ ।। गाथा ३४३८-३४४५ स्थापनाऽनुज्ञापना १३६२ (B) For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy