SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् अष्टम उद्देशकः १३६२ (A) तदेवाहसव्वे वि दिगुरूवे, करेहि पुनम्मि अम्ह एगयरो । अन्नो वा वाघाए, अप्पहिति जं भणसि तस्स ॥ ३४३८॥ संस्तारकस्वामिनं प्रत्युच्यते-सर्वानप्यस्मान् दृष्टरूपान् दृष्टमूर्तीन् कुरु, अस्माकमेकतरः पूर्णे वर्षाकाले संस्तारकं युष्माकमर्पयिष्यति । अथास्माकमेतेषां कश्चनापि व्याघातो भवेत् तदा अन्योऽपि यत्त्वं भणसि तस्य समर्पयिष्यति ॥ ३४३८ ।। एवं ता सग्गामे, असती आणेज अन्नगामातो । सुत्तत्थे काऊणं, मग्गइ भिक्खं तु अडमाणो ॥ ३४३९ ॥ एवमुक्तप्रकारेण तावत् स्वनामे संस्तारकाऽऽनयने विधिरुक्तः । असति स्वग्रामे || स्थापना ऽनुज्ञापना संस्तारकस्याऽभावे अन्यग्रामादपि आनयेत् । कथम्? इत्याह-सूत्रार्थों कृत्वा सूत्रपौरुषीमर्थपौरुषीं च कृत्वा भिक्षामटन् संस्तारकं मार्गयति, यदि पुनरन्यग्रामेऽपि | १३६२ (A) प्रत्येकसंघाटकस्याऽलाभस्तदा अर्थपौरुषी हापयित्वा तत्र वृन्देन गत्वा याचन्ते ॥ ३४३९ ॥ गाथा ३४३८-३४४५ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy