________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
अष्टम उद्देशकः १३४२ (A)
विक्खेवो सुत्तादिसु, आगंतु तदुब्भवाण घट्टादी । पलिमंथो पुव्वुत्तो, मंथिजति संजमो जेण ॥ ३३७३॥
अन्यसंस्तारकमार्गणे सूत्रादिषु सूत्रेष्वर्थेषु [च] विक्षेपो व्याघात: परिमन्थ इत्यर्थः। तथा- . [च]ये तत्राऽऽगन्तुकाः प्राणाः कीटिकादयो ये च तदुद्भवा मत्कुणादयः, तेषां यत् घट्टनादि तन्निमित्तमपि प्रायश्चित्तम्। इदानीं परिमन्थो व्याख्येयः, स च पूर्वमेव विक्खेवो सुत्तादिसु । इत्यादिना ग्रन्थेनोक्तः। अथ कस्मात् व्याक्षेपो घट्टनादि वा परिमन्थ इत्युच्यते? तत आह- येन कारणेन तेन संयमः उपलक्षणमेतत् सूत्रमर्थश्च मथ्यते तेन परिमन्थ इति ॥ ३३७३ ।।
तम्हा उ न घेत्तव्वो, उउम्मि दुविहो वि एस संथारो । एवं सुत्तं अफलं, सुत्तनिवातो उ कारणितो ॥ ३३७४॥
ऋतुबद्धेकाले
संस्तारकयस्मादेते दोषाः,तस्माद्धेतोः ऋतुबद्धे काले द्विविधोऽप्येष परिशाट्यपरिशाटिरूप: संस्तारो ग्रहणविधिः न गृहीतव्यः । अत्र पर आह-एवं सति सूत्रमफलम्, सूत्रे तृणमयस्य शय्यासंस्तारकस्याऽ- | |१३४२ (A) नुज्ञानाद् । आचार्य आह-सूत्रनिपातः कारणिकः कारणवशात् प्रवृत्तः ॥ ३३७४ ।।
गाथा ३३७३-३३७७
कारणे
For Private and Personal Use Only