SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देशकः १३४१ (B) 15 www.kobatirth.org एगंग अणेगंगी, संघातिम एयरो य एगंगी । असिरगहणे लहुतो, चउरो लघुका य सेसेसु ॥ ३३७१ ॥ अपरिशाटिर्द्विधा एकाङ्गिकोऽनेकाङ्गिकश्च । तत्र एकाङ्गिको द्विधा सङ्घातिम इतरश्च 115 अमीषां व्याख्यानं प्रागेव कृतम् । तत्राऽझुषिरस्य संस्तारस्य ग्रहणे प्रायश्चित्तं लघुको मासः । शेषेषु झुषिरसङ्घातितेतरैकाङ्गिकानैकाङ्गिकेषु प्रत्येकं चत्वारो लघुकाः ॥३३७१ ॥ लघुका यझामियम्मि, हरिए वि य होंति अपरिसाडिम्मि । परिसाडम्मि य लहुगो, आणादि विराहणा चेव ॥ ३३७२ ॥ Acharya Shri Kailassagarsuri Gyanmandir अग्निना ध्यामिते अपरिशाटौ स्तेनैर्वा तस्मिन्नपहृते प्रत्येकं प्रायश्चित्तं चत्वारो लघुका 20 भवन्ति । परिशाटौ ध्यामिते हृते वा प्रत्येकं लघुको मासः, आज्ञादयश्च दोषाः । तथा विराधना च संयमस्य ॥ ३३७२ ॥ तामेवाभिधित्सुराह— For Private and Personal Use Only *** सूत्र २ गाथा |३३६८-३३७६ संस्तारकस्वरूपादिः | १३४१ (B)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy