SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् अष्टम उद्देशकः १३४२ (B) ܀܀܀܀܀܀ ***** 15 www.kobatirth.org 20 तदेव कारणमुपदर्शयति सुत्तनिवातो तणेसुं, दैसि गिलाणए य उत्तमट्ठे य। चिक्खिल्लपाणहरिए, फलगाणि वि कारणज्जाते ॥ ३३७५ ॥ सूत्रस्य निपातो निपतनमवकाश इति भावः । [तृणेषु ] देशे देशविशेषे तथा ग्लाने उत्तमार्थे च तथा चिक्खल्ले कर्दमे प्राणे प्राणजाते भूमौ संसक्ते तथा हरिते हरितकाये एवंरूपे कारणजाते सति फलकान्यपि गृह्यन्ते फलकरूपोऽप्यपरिशाटिः संस्तारको गृह्यते इति गाथासङ्क्षेपार्थः ॥ ३३७५ ॥ साम्प्रतमेनामेव विवरीषुः प्रथमतस्तृणेषु देशे' इत्यस्य व्याख्यानमाह असिवादि कारणगता, उवहीकुत्थणं अजीरगभया वा । असिरमसंधि अबीए, एक्कमुहे भंगसोलसगं ॥ ३३७६ ॥ १. देसा-ला. ॥ Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only ܀܀܀܀ गाथा | ३३७३-३३७७ कारणे ऋतुबद्धेकाले संस्तारकग्रहणविधिः १३४२ (B)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy