SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् नवम उद्देशकः १४६४ (A) जइ समणाण न कप्पति, एवं एगाणिया जिणवरिंदा । गणहरमादी समणा, अकप्पिए नेव चिटुंति ॥ ३७४९ ॥ तस्यां प्राभृतिकायां श्रमणानामवस्थातुं कल्पते भगवतः प्रवचनातीतत्वात्। अन्यच्च यदि श्रमणानां न कल्पते तत एकाकिनो जिनवरेन्द्रा भवेयुः,यतो गणधरारदयः श्रमणा अकल्पिके नैव तिष्ठन्ति, न चैतदस्ति ॥ ३७४९ ॥ तम्हा कप्पइ ठाउं, जह सिद्धायणम्मि होइ अविरुद्धं । जम्हा उ न साहम्मी, सत्था अहं ततो कप्पे ॥ ३७५० ॥ तस्मात् कल्पते स्थातुम्, यथा सिद्धायतने भवत्यवस्थानमविरुद्धं तथाऽत्रापीति भावः। यस्मात् शास्ता तीर्थकरोऽस्माकं न साधर्मिकः, प्रवचनातीतत्वात् ततः कल्पते ॥ ३७५०॥ एतदेवाह सूत्र ३७-९ गाथा ३७४९-३७५५ भिक्षुप्रतिमा विधिः |१४६४ (A) १. न वि य -पु.प्रे. ॥ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy