SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् नवम उद्देशकः १४६४ (B) ܀܀ www.kobatirth.org साहम्मियाण अट्ठा, चउव्विहो लिगंतो जह कुडुंबी । मंगलसासयभत्तीए जं कयं तत्थ आदेसो ॥ ३७५१ ॥ साधर्मिकाणामर्थाय कृतं न कल्पते । स च चतुर्विधः- तत्र लिङ्गतोऽसाधर्मिकस्तीर्थकरः, यथा कुटुम्बी ततस्तन्निमित्तं कृतं कल्पते । अन्यच्च भगवतां मङ्गलनिमित्तं शाश्वतो मोक्षः, तन्निमित्तं च भक्त्या यत् क्रियते समवसरणमायतनं वा तत्र आदेशः अनुज्ञाऽवस्थानस्येति भावः ॥ ३७५१ ॥ सम्प्रत्यतिप्रसङ्गनिवारणार्थमाह जइ वि य नाऽऽहाकम्मं, भत्तिकयं तह वि वज्जयंतेहि । भत्ती खलु होति कया, जिणाण लोगे वि दिट्ठे तु ॥ ३७५२ ॥ Acharya Shri Kailassagarsuri Gyanmandir यद्यपि भक्तिकृतमायतनादि भगवतां नाऽऽधाकर्म, तथापि तद् वर्जयद्भिः खलु भक्तिर्जिनानां कृता भवति । इदं तु लोकेऽपि दृष्टम् ॥ ३७५२ ॥ तदेव दर्शयति For Private and Personal Use Only सूत्र ३७-९ गाथा ३७४९-३७५५ भिक्षुप्रतिमाविधिः १४६४ (B)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy