SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री | व्यवहार-14 सूत्रम् नवम उद्देशकः १४६३ (B) __ सा खलु स्तेनानीतप्रतीच्छा हृताहृतिका भण्यते, स्तेनैर्हतस्य तेनाऽऽहरणं हताहतिका । यत एवं तस्मात स्वशक्तितश्चैत्यद्रव्यं सोपधिकं वा श्रमणम उद्गमयेद उत्पादयेत, इतरथा | प्रायश्चित्तं चत्वारो गुरुकाः। एवं च सति कृता भक्तिर्भवति प्रवचनस्य, या च तेन विना हानिः साऽपि न भवति ॥ ३७४७ ॥ पुनः परः पृच्छतिजा तित्थयराण कया, वंदण-आवरिसणादि पाहुडिया ।। भत्तीए सुरवरेहिं, समणाण तहिं कहिं भणियं ? ॥ ३७४८ ॥ या तीर्थकराणां सुरवरैर्भक्त्या वन्दनाऽऽवर्षणादिका, आदिशब्दात् ||३७४१-३७४८ चैत्यद्रव्यापुष्पवृष्टिप्रकारत्रयादिकरणपरिग्रहः, प्राभृतिका कृता तत्र श्रमणानां कथं भणितं? किं तत्र दिसत्कम् स्थातुं कल्पते? न वा? ॥ ३७४८ ॥ अकल्प्यम् अत्र सूरिराह |१४६३ (B) १. तेन साधुनाऽऽहरणं ग्रहणम् इत्यर्थः । गाथा For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy