SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् नवम उद्देशकः १४५८ (A) कथम्? इत्याहसागारियस्स तहियं, केवतिओ उग्गहो मुणेयव्वो?। ववहारो तिहा छिण्णो, पासायऽगडे वती तिरिए ॥ ३७२६ ॥ सागारिकस्य शय्यातरस्य कियान् अवग्रहो ज्ञातव्यः ? इति व्यवहारकारिभिश्चिन्तितम्। ततः शास्त्रं परिभाव्य व्यवहारः त्रिधा उर्ध्वाऽधस्तिर्यग्भेदतश्छिन्नः। तत्र उर्ध्वतोऽवग्रहस्य परिमाणं प्रासादः यावत्प्रमाणमूर्ध्वं प्रासादस्योक्तं तावानूर्ध्वमवग्रह इत्यर्थः । अधोऽवटः प्रमाणम्, पानीयं प्रमाणमित्यर्थः । तिर्यग् वृतिः ॥ ३७२६ ॥ गाथा एतदेवाह ३७२६-३७३३ वल्लीउड्डूं अहे य तिरियं, परिमाणं तु वत्थुणं । वृक्षयोः खायमूसिय मीसं वा, तं वत्थू णं तिहोदियं ॥ ३७२७ ॥ अवग्रहादिः उर्ध्वमधस्तिर्यक्परिमाणं वास्तूनां भवति। तच्च वास्तु त्रिधोदितम्। तद्यथा-खातम् । १४५८ (A) उच्छ्रितं मिश्रं च खातोच्छ्रितम्॥ ३७२७॥ ܀܀܀܀܀܀ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy