SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . .. व्यवहारसूत्रम् नवम उद्देशकः १४५८ (B) तत्र ऊर्ध्वतः परिमाणमाहअट्ठसयं चक्कीणं, चोवट्ठी चेव वासुदेवाणं। बत्तीसं मंडलिए, सोलस हत्था उ पागतिए॥ ३७२८॥ ___ अष्टाधिकं शतं हस्तानामूर्ध्वतश्चक्रवर्त्तिनां प्रासादो भवति। चतुःषष्टिर्वासुदेवानाम्, | द्वात्रिंशद् माण्डलिके माण्डलिकस्य, षोडश हस्ताः प्राकृतिके प्राकृतजनसम्बन्धिनि प्रासादे ॥ ३७२८ ॥ भवणुज्जाणादीणं, एसुस्सेहो य वत्थुविजाए। भणितो सिप्पिनिहिम्मि उ, चक्कीमादीण सव्वेसिं॥ ३७२९ ॥ शिल्पिनिधौ वास्तुविद्यायां सर्वेषामपि चक्रवर्त्यादीनां सम्बन्धिनां भवनोद्यानादीनामेष |* वृक्षयोः अवग्रहादिः उत्सेधो भणितः, ततः षोडश हस्ता ऊर्ध्वतोऽवग्रहस्य परिमाणम्, अधो यावत् पानीयम् । तिर्यग् वृतिरिति ॥ ३७२९॥ गाथा ३७२६-३७३३ वल्ली १४५८ (B) १. चोयट्ठी -पु.प्रे.मु.।। २. सिप्पनिम्. ला.पाठान्तरम्। For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy