SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् नवम उद्देशकः १४५७ (B) ܀܀܀܀܀ ܀܀܀܀܀ www.kobatirth.org फणसं-ब-चिंच-तल - नालिकेरिमादी हवंति फलरुक्खा । लोमसिय-तउसि - मुद्दिय - तंबोलादी य वल्लीतो ॥ ३७२४ ॥ पनश आम्रः चिञ्चा चिञ्चनिका, आम्बिलीत्यर्थः, तलः तालो नालिकेरी इत्येवमादयो भवन्ति फलवृक्षाः। लोमसिका त्रपुषिका मुद्रिका ताम्बूलिका इत्येवमादिका वल्लयः ॥ ३७२८ ॥ तदेवं वृक्षा वल्ल्यश्चोक्ताः । सम्प्रति ' भएज्ज परं' इत्यस्य व्याख्यानमाह - परोग्गहं तु सालेणं, अक्क्मेज्न महीरुहो । छिंदामि त्तिय तेणुत्ते, ववहारो तहिं भवे ॥ ३७२५ ॥ Acharya Shri Kailassagarsuri Gyanmandir महीरुहः वृक्ष आम्रादिः सागारिकसत्कः शालया शाखया, गाथायां पुंस्त्वं प्राकृतत्वात्, विवर्द्धमानः परावग्रहमाक्रामेत्, तत्र परो ब्रूते - इयं शाखा मदीयमवग्रहमाक्रामति ततश्छिनद्मि । एवं तेनोक्ते व्यवहारस्तत्र भवेत् ॥ ३७२५ ॥ For Private and Personal Use Only *** गाथा ३७१८-३७२५ वल्लभी वक्षादीनामवग्रहः १४५७ (B)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy