SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्री व्यवहार सूत्रम् नवम उद्देशकः १४५७ (A) ܀܀܀܀܀܀ www.kobatirth.org अविरिक्तः अविभक्तीकृतः खलु भवति पिण्डः सागारिकपिण्डः । स एव विरेचितः पृथक्कृतो भवत्यपिण्डः, सागारिकपिण्डो न भवतीति भावः । यद्येवं तर्हि स ग्राह्यस्तत आहविरिक्तेऽपि ध्रुवा भद्रक-प्रान्तादिका दोषाः ॥ ३७२१ ॥ तस्मात् तत्रापि सागारिकसत्का असागारिकेण सह संस्तृतास्ताः खलु न कल्पन्ते, यास्तु असंस्तृताः सूतस्य [च] सूपकारस्य सम्बन्धितया जातास्ताः कल्पन्ते ॥ ३७२२ ॥ तदेवमोषधिसूत्रद्वयं भावितम् । अधुनाऽऽम्रफलसूत्रद्वयं भावयति वल्ली वा रुक्खो वा, सागारियसंतिओ भएज परं । तेसि परिभोगकाले, समणाण तहिं कहं भणियं ? ॥ ३७२३ ॥ Acharya Shri Kailassagarsuri Gyanmandir गाथा | ३७१८-३७२५ वल्लभी वल्ली वा सागारिकसत्का वृक्षो वा सागारिकसम्बन्धी परं परस्यावग्रहं भजेत तत्र वक्षादीतेषां वल्ली-वृक्षाणां फलपरिभोगकाले श्रमणानां कथं भणितं किं कल्पते किं वा न कल्पते ? इति । एष गाथासङ्क्षेपार्थः ॥ ३७२३ ॥ नामवग्रहः साम्प्रतमेनामेव व्याचिख्यासुः प्रथमतो वृक्ष-वल्लीव्याख्यानमाह For Private and Personal Use Only १४५७ (A)
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy