SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् नवम उद्देशकः १४५६ (B) ध्रुवं सर्वकालमुपस्करोति सूपकारो भोजिकानाम् आवाहो दारकपक्षिणाम् वीवाहो वधूपक्षिणाम् । यज्ञः नागयज्ञादि। श्राद्धं धिग्जातिजनप्रतीतम्। करडुकं मृतकभक्तम्। क्षणं इन्द्रमहादिः । एतेषु सूपकार आनीयते, तस्य भक्तसूदस्य सूपकारकस्य विविधा औषधयः पूर्वभणिता उपनीता ढौकिताः । तत्र यद् दग्धम् इषदग्धम्, विदग्धं वा प्रभूतं दग्धम्, यो वा तत्र भक्तशेषस्य उद्धारः भक्तशेषम् यत् तत्रोद्धरितमित्यर्थः, तद् यदि लभते । सूपकारस्ततस्तत् कल्पते । अविभक्तीकृतं तदपि दग्ध-विदग्धादि हु निश्चितं ग्रहीतुं दातुं |* वा न लभते, ततस्तन्न कल्पते ॥ ३७१९॥ ॥ ३७२० ॥ एतदेवाह गाथा ३७१८-३७२५ अविरिक्को खलु पिंडो, सो चेव विरेइतो अपिंडो उ । वल्लभीभद्दग-पंतादीया, धुवा उ दोसा विरिक्के वि ॥ ३७२१ ॥ वक्षादी नामवग्रहः जाओ संथडियाओ, सागारियसंतिया न खलु कप्पे। |१४५६ (B) जाओ असंथडियाओ, सूतस्स य ताओ कप्पंति ॥ ३७२२ ॥ For Private and Personal Use Only
SR No.020938
Book TitleVyavahar Sutram Part 05
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages315
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy